

Yani krityani lokeshu sarva esha ravih prabhuh || 24 ||Įna-mapatsu krichchreshu kantareshu bhayeshu cha |

Vedashcha kratavashcaiva kratunam phalam eva cha | Payatyesha tapatyesha varshatyesha gabhastibhih || 22 ||Įsha supteshu jagarti bhuteshu parinishthitaha |Įsha evagnihotram cha phalam chaivagnihotrinam || 23 || Nashayat yesha vai bhutam tadeva srijati prabhuh | Namastamo’bhinighnaya ravaye (rucaye) lokasakshine || 21 || Taptacami karabhaya vahnaye vishvakarmane | Kritaghnaghnaya devaya jyotisham pataye namaha || 20 || Tamoghnaya himaghnaya shatrughnayamitatmane | Namah padma prabodhaya martandaya namo namah || 18 ||īrahmeshanachyuteshaya suryayadityavarchase |īhasvate sarva bhakshaya raudraya vapushe namaha || 19 || Nama ugraya viraya sarangaya namo namah | Namo namah sahasramsho adityaya namo namah || 17 || Jayaya jaya bhadraya haryashvaya namo namah | Jyotirgananam pataye dinaadhipataye namah || 16 || Namah purvaya giraye pashchimayadraye namah | Tejasamapi tejasvi dvadashatman namo’stu te || 15 || Nakshatra grahataranam-adhipo vishva-bhavanah | Kavirvishvo mahatejah raktah sarva bhavodbhavaha || 14 || Ghanavrishtirapam mitro vindhya-vithiplavangamaha || 13 ||Ītapi mandali mrityuh pingalah sarvatapanaha |

Vyomanathastamobhedi rigyajussamaparagaha | Hiranyagarbhah shishira stapano bhaskaro ravihi |Īgni garbho’diteh putrah shankhah shishira nashanaha || 12 || Timironmathanah shambhu-stvashta martanda amshuman || 11 || Haridashvah sahasrarchih saptasapti-marichiman | Suvarnasadrisho bhanur-hiranyareta divakarah || 10 || Vayurvahnih praja-prana ritukarta prabhakarah || 9 ||Īdityah savita suryah khagah pusha gabhastiman | Pitaro vasavah sadhya hyashvinau maruto manuh | Mahendro dhanadah kalo yamah somo hyapam patihi || 8 || Sarva devatmako hyesha tejasvi rashmi-bhavanah |Įsha devasura gananlokan pati gabhastibhih || 7 ||Įsha brahma cha vishnush cha shivah skandah prajapatihi | Pujayasva vivasvantam bhaskaram bhuvaneshvaram || 6 || Rashmi mantam samudyantam devasura-namaskritam | Sarvamangala-mangalyam sarva papa pranashanam |Ĭhintashoka-prashamanam ayurvardhana-muttamam || 5 || Jayavaham japen-nityam akshayyam paramam shivam || 4 || Yena sarvanarin vatsa samare vijayishyasi || 3 ||Īditya-hridayam punyam sarva shatru-vinashanam | Rama rama mahabaho shrinu guhyam sanatanam | Upagamya bravidramam agastyo bhagavan rishihi || 2 || Ravanam chagrato drishtva yuddhaya samupasthitam || 1 ||ĭaiva taishcha samagamya drashtu mabhya gato ranam | Tato yuddha parishrantam samare chintaya sthitam |
